-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.2.1.1 Vinītavatthuuddānagāthā
Mahāvibhaṅga
Saṃghādisesakaṇḍa
Sukkavissaṭṭhisikkhāpada
Vinītavatthuuddānagāthā
| 942 Supinoccārapassāvo, |
| vitakkuṇhodakena ca; |
| Bhesajjaṃ kaṇḍuvaṃ maggo, |
| vatthi jantāgharupakkamo. |
| 943 Sāmaṇero ca sutto ca, |
| ūru muṭṭhinā pīḷayi; |
| Ākāse thambhaṃ nijjhāyi, |
| chiddaṃ kaṭṭhena ghaṭṭayi. |
| 944 Soto udañjalaṃ dhāvaṃ, |
| pupphāvaliyaṃ pokkharaṃ; |
| Vālikā kaddamusseko, |
| sayanaṅguṭṭhakena cāti. |