-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1.4.1 Vinītavatthuuddānagāthā
Mahāvibhaṅga
Pārājikakaṇḍa
Catutthapārājikasikkhāpada
Vinītavatthuuddānagāthā
| 705 Adhimāne araññamhi, |
| piṇḍopajjhāriyāpatho; |
| Saṃyojanā rahodhammā, |
| vihāro paccupaṭṭhito. |
| 706 Na dukkaraṃ viriyamathopi maccuno, |
| Bhāyāvuso vippaṭisāri sammā; |
| Viriyena yogena ārādhanāya, |
| Atha vedanāya adhivāsanā duve. |
| 707 Brāhmaṇe pañca vatthūni, |
| aññaṃ byākaraṇā tayo; |
| Agārāvaraṇā kāmā, |
| rati cāpi apakkami. |
| 708 Aṭṭhi pesi ubho gāvaghātakā, |
| Piṇḍo sākuṇiko nicchavi orabbhi; |
| Asi ca sūkariko satti māgavi, |
| Usu ca kāraṇiko sūci sārathi. |
| 709 Yo ca sibbīyati sūcako hi so, |
| Aṇḍabhāri ahu gāmakūṭako; |
| Kūpe nimuggo hi so pāradāriko, |
| Gūthakhādī ahu duṭṭhabrāhmaṇo. |
| 710 Nicchavitthī aticārinī ahu, |
| Maṅgulitthī ahu ikkhaṇitthikā; |
| Okilinī hi sapattaṅgārokiri, |
| Sīsacchinno ahu coraghātako. |
| 711 Bhikkhu bhikkhunī sikkhamānā, |
| Sāmaṇero atha sāmaṇerikā; |
| Kassapassa vinayasmiṃ pabbajaṃ, |
| Pāpakammamakariṃsu tāvade. |
| 712 Tapodā rājagahe yuddhaṃ, |
| nāgānogāhanena ca; |
| Sobhito arahaṃ bhikkhu, |
| pañcakappasataṃ sareti. |