-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1.3.1 Vinītavatthuuddānagāthā
Mahāvibhaṅga
Pārājikakaṇḍa
Tatiyapārājikasikkhāpada
Vinītavatthuuddānagāthā
| 451 Saṃvaṇṇanā nisīdanto, |
| musalodukkhalena ca; |
| Vuḍḍhapabbajitābhisanno, |
| aggavīmaṃsanāvisaṃ. |
| 452 Tayo ca vatthukammehi, |
| iṭṭhakāhipare tayo; |
| Vāsī gopānasī ceva, |
| aṭṭakotaraṇaṃ pati. |
| 453 Sedaṃ natthuñca sambāho, |
| nhāpanabbhañjanena ca; |
| Uṭṭhāpento nipātento, |
| annapānena māraṇaṃ. |
| 454 Jāragabbho sapattī ca, |
| mātā puttaṃ ubho vadhi; |
| Ubho na miyyare maddā, |
| tāpaṃ vañjhā vijāyinī. |
| 455 Patodaṃ niggahe yakkho, |
| vāḷayakkhañca pāhiṇi; |
| Taṃ maññamāno pahari, |
| saggañca nirayaṃ bhaṇe. |
| 456 Āḷaviyā tayo rukkhā, |
| dāyehi apare tayo; |
| Mā kilamesi na tuyhaṃ, |
| takkaṃ sovīrakena cāti. |