-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1.1.4 Vinītavatthuuddānagāthā
Mahāvibhaṅga
Pārājikakaṇḍa
Paṭhamapārājikasikkhāpada
Vinītavatthuuddānagāthā
| 140 Makkaṭī vajjiputtā ca, |
| gihī naggo ca titthiyā; |
| Dārikuppalavaṇṇā ca, |
| byañjanehipare duve. |
| 141 Mātā dhītā bhaginī ca, |
| jāyā ca mudu lambinā; |
| Dve vaṇā lepacittañca, |
| dārudhītalikāya ca. |
| 142 Sundarena saha pañca, |
| pañca sivathikaṭṭhikā; |
| Nāgī yakkhī ca petī ca, |
| paṇḍakopahato chupe. |
| 143 Bhaddiye arahaṃ sutto, |
| sāvatthiyā caturo pare; |
| Vesāliyā tayo mālā, |
| supine bhārukacchako. |
| 144 Supabbā saddhā bhikkhunī, |
| Sikkhamānā sāmaṇerī ca; |
| Vesiyā paṇḍako gihī, |
| Aññamaññaṃ vuḍḍhapabbajito migoti. |