-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.8 Somātherīgāthā
Tikanipāta
Somātherīgāthā
60.
| 98 “Yaṃ taṃ isīhi pattabbaṃ, |
| ṭhānaṃ durabhisambhavaṃ; |
| Na taṃ dvaṅgulapaññāya, |
| sakkā pappotumitthiyā”. |
61.
| 99 “Itthibhāvo no kiṃ kayirā, |
| cittamhi susamāhite; |
| Ñāṇamhi vattamānamhi, |
| sammā dhammaṃ vipassato. |
62.
| 100 Sabbattha vihatā nandī, |
| Tamokhandho padālito; |
| Evaṃ jānāhi pāpima, |
| Nihato tvamasi antakā”ti. |
101 … Somā therī… .
102 Tikanipāto niṭṭhito.