-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.7 Selātherīgāthā
Tikanipāta
Selātherīgāthā
57.
| 94 “Natthi nissaraṇaṃ loke, |
| kiṃ vivekena kāhasi; |
| Bhuñjāhi kāmaratiyo, |
| māhu pacchānutāpinī”. |
58.
| 95 “Sattisūlūpamā kāmā, |
| khandhāsaṃ adhikuṭṭanā; |
| Yaṃ tvaṃ ‘kāmaratiṃ’ brūsi, |
| ‘aratī’ dāni sā mama. |
59.
| 96 Sabbattha vihatā nandī, |
| Tamokhandho padālito; |
| Evaṃ jānāhi pāpima, |
| Nihato tvamasi antakā”ti. |
97 … Selā therī… .