-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.2 Jentātherīgāthā
Dukanipāta
Jentātherīgāthā
21.
| 42 “Ye ime satta bojjhaṅgā, |
| maggā nibbānapattiyā; |
| Bhāvitā te mayā sabbe, |
| yathā buddhena desitā. |
22.
| 43 Diṭṭho hi me so bhagavā, |
| antimoyaṃ samussayo; |
| Vikkhīṇo jātisaṃsāro, |
| natthi dāni punabbhavo”ti. |
44 Itthaṃ sudaṃ jentā therī gāthāyo abhāsitthāti.