-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1 Abhirūpanandātherīgāthā
Dukanipāta
Abhirūpanandātherīgāthā
19.
| 39 “Āturaṃ asuciṃ pūtiṃ, |
| passa nande samussayaṃ; |
| Asubhāya cittaṃ bhāvehi, |
| ekaggaṃ susamāhitaṃ. |
20.
| 40 Animittañca bhāvehi, |
| mānānusayamujjaha; |
| Tato mānābhisamayā, |
| upasantā carissasī”ti. |
41 Itthaṃ sudaṃ abhirūpanandā therī gāthāyo abhāsitthāti.