-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.1.13 Sirimaṇḍattheragāthā
Chakkanipāta
Paṭhamavagga
Sirimaṇḍattheragāthā
447.
| 727 “Channamativassati, |
| vivaṭaṃ nātivassati; |
| Tasmā channaṃ vivaretha, |
| evaṃ taṃ nātivassati. |
448.
| 728 Maccunābbhahato loko, |
| jarāya parivārito; |
| Taṇhāsallena otiṇṇo, |
| icchādhūpāyito sadā. |
449.
| 729 Maccunābbhahato loko, |
| parikkhitto jarāya ca; |
| Haññati niccamattāṇo, |
| pattadaṇḍova takkaro. |
450.
| 730 Āgacchantaggikhandhāva, |
| maccu byādhi jarā tayo; |
| Paccuggantuṃ balaṃ natthi, |
| javo natthi palāyituṃ. |
451.
| 731 Amoghaṃ divasaṃ kayirā, |
| appena bahukena vā; |
| Yaṃ yaṃ vijahate rattiṃ, |
| tadūnaṃ tassa jīvitaṃ. |
452.
| 732 Carato tiṭṭhato vāpi, |
| āsīnasayanassa vā; |
| Upeti carimā ratti, |
| na te kālo pamajjitun”ti. |
733 … Sirimaṇḍo thero… .