-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.1.12 Brahmadattattheragāthā
Chakkanipāta
Paṭhamavagga
Brahmadattattheragāthā
441.
| 720 “Akkodhassa kuto kodho, |
| dantassa samajīvino; |
| Sammadaññāvimuttassa, |
| upasantassa tādino. |
442.
| 721 Tasseva tena pāpiyo, |
| yo kuddhaṃ paṭikujjhati; |
| Kuddhaṃ appaṭikujjhanto, |
| saṅgāmaṃ jeti dujjayaṃ. |
443.
| 722 Ubhinnamatthaṃ carati, |
| attano ca parassa ca; |
| Paraṃ saṅkupitaṃ ñatvā, |
| yo sato upasammati. |
444.
| 723 Ubhinnaṃ tikicchantaṃ taṃ, |
| attano ca parassa ca; |
| Janā maññanti bāloti, |
| ye dhammassa akovidā. |
445.
| 724 Uppajje te sace kodho, |
| āvajja kakacūpamaṃ; |
| Uppajje ce rase taṇhā, |
| puttamaṃsūpamaṃ sara. |
446.
| 725 Sace dhāvati cittaṃ te, |
| kāmesu ca bhavesu ca; |
| Khippaṃ niggaṇha satiyā, |
| kiṭṭhādaṃ viya duppasun”ti. |
726 … Brahmadatto thero… .