-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.1.1 Uruveḷakassapattheragāthā
Chakkanipāta
Paṭhamavagga
Uruveḷakassapattheragāthā
375.
| 643 “Disvāna pāṭihīrāni, |
| gotamassa yasassino; |
| Na tāvāhaṃ paṇipatiṃ, |
| issāmānena vañcito. |
376.
| 644 Mama saṅkappamaññāya, |
| codesi narasārathi; |
| Tato me āsi saṃvego, |
| abbhuto lomahaṃsano. |
377.
| 645 Pubbe jaṭilabhūtassa, |
| yā me siddhi parittikā; |
| Tāhaṃ tadā nirākatvā, |
| pabbajiṃ jinasāsane. |
378.
| 646 Pubbe yaññena santuṭṭho, |
| kāmadhātupurakkhato; |
| Pacchā rāgañca dosañca, |
| mohañcāpi samūhaniṃ. |
379.
| 647 Pubbenivāsaṃ jānāmi, |
| dibbacakkhu visodhitaṃ; |
| Iddhimā paracittaññū, |
| dibbasotañca pāpuṇiṃ. |
380.
| 648 Yassa catthāya pabbajito, |
| agārasmānagāriyaṃ; |
| So me attho anuppatto, |
| sabbasaṃyojanakkhayo”ti. |
649 … Uruveḷakassapo thero… .