-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.1.2 Subhūtattheragāthā
Pañcakanipāta
Paṭhamavagga
Subhūtattheragāthā
320.
| 573 “Ayoge yuñjamattānaṃ, |
| puriso kiccamicchako; |
| Carañce nādhigaccheyya, |
| ‘taṃ me dubbhagalakkhaṇaṃ’. |
321.
| 574 Abbūḷhaṃ aghagataṃ vijitaṃ, |
| Ekañce ossajeyya kalīva siyā; |
| Sabbānipi ce ossajeyya andhova siyā, |
| Samavisamassa adassanato. |
322.
| 575 Yañhi kayirā tañhi vade, |
| yaṃ na kayirā na taṃ vade; |
| Akarontaṃ bhāsamānaṃ, |
| parijānanti paṇḍitā. |
323.
| 576 Yathāpi ruciraṃ pupphaṃ, |
| vaṇṇavantaṃ agandhakaṃ; |
| Evaṃ subhāsitā vācā, |
| aphalā hoti akubbato. |
324.
| 577 Yathāpi ruciraṃ pupphaṃ, |
| Vaṇṇavantaṃ sugandhakaṃ; |
| Evaṃ subhāsitā vācā, |
| Saphalā hoti kubbato”ti. |
578 … Subhūto thero… .