-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.1.1 Rājadattattheragāthā
Pañcakanipāta
Paṭhamavagga
Rājadattattheragāthā
315.
| 567 “Bhikkhu sivathikaṃ gantvā, |
| Addasa itthimujjhitaṃ; |
| Apaviddhaṃ susānasmiṃ, |
| Khajjantiṃ kimihī phuṭaṃ. |
316.
| 568 Yañhi eke jigucchanti, |
| mataṃ disvāna pāpakaṃ; |
| Kāmarāgo pāturahu, |
| andhova savatī ahuṃ. |
317.
| 569 Oraṃ odanapākamhā, |
| tamhā ṭhānā apakkamiṃ; |
| Satimā sampajānohaṃ, |
| ekamantaṃ upāvisiṃ. |
318.
| 570 Tato me manasīkāro, |
| yoniso udapajjatha; |
| Ādīnavo pāturahu, |
| nibbidā samatiṭṭhatha. |
319.
| 571 Tato cittaṃ vimucci me, |
| passa dhammasudhammataṃ; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanan”ti. |
572 … Rājadatto thero… .