-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.1.2 Paccayattheragāthā
Tikanipāta
Paṭhamavagga
Paccayattheragāthā
222.
| 438 “Pañcāhāhaṃ pabbajito, |
| sekho appattamānaso; |
| Vihāraṃ me paviṭṭhassa, |
| cetaso paṇidhī ahu. |
223.
| 439 Nāsissaṃ na pivissāmi, |
| vihārato na nikkhame; |
| Napi passaṃ nipātessaṃ, |
| taṇhāsalle anūhate. |
224.
| 440 Tassa mevaṃ viharato, |
| passa vīriyaparakkamaṃ; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanan”ti. |
441 … Paccayo thero… .