-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.1.1 Aṅgaṇikabhāradvājattheragāthā
Tikanipāta
Paṭhamavagga
Aṅgaṇikabhāradvājattheragāthā
219.
| 434 “Ayoni suddhimanvesaṃ, |
| aggiṃ paricariṃ vane; |
| Suddhimaggaṃ ajānanto, |
| akāsiṃ amaraṃ tapaṃ. |
220.
| 435 Taṃ sukhena sukhaṃ laddhaṃ, |
| passa dhammasudhammataṃ; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
221.
| 436 Brahmabandhu pure āsiṃ, |
| idāni khomhi brāhmaṇo; |
| Tevijjo nhātako camhi, |
| sottiyo camhi vedagū”ti. |
437 … Aṅgaṇikabhāradvājo thero… .