-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.5.6 Cūḷakattheragāthā
Dukanipāta
Pañcamavagga
Cūḷakattheragāthā
211.
| 417 “Nadanti morā susikhā supekhuṇā, |
| Sunīlagīvā sumukhā sugajjino; |
| Susaddalā cāpi mahāmahī ayaṃ, |
| Subyāpitambu suvalāhakaṃ nabhaṃ. |
212.
| 418 Sukallarūpo sumanassa jhāyataṃ, |
| Sunikkamo sādhu subuddhasāsane; |
| Susukkasukkaṃ nipuṇaṃ sududdasaṃ, |
| Phusāhi taṃ uttamamaccutaṃ padan”ti. |
419 … Cūḷako thero… .