-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.5.5 Visākhapañcālaputtattheragāthā
Dukanipāta
Pañcamavagga
Visākhapañcālaputtattheragāthā
209.
| 414 “Na ukkhipe no ca parikkhipe pare, |
| Na okkhipe pāragataṃ na eraye; |
| Na cattavaṇṇaṃ parisāsu byāhare, |
| Anuddhato sammitabhāṇi subbato. |
210.
| 415 Susukhumanipuṇatthadassinā, |
| Matikusalena nivātavuttinā; |
| Saṃsevitavuddhasīlinā, |
| Nibbānaṃ na hi tena dullabhan”ti. |
416 … Visākho pañcālaputto thero… .