-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.4.5 Sambulakaccānattheragāthā
Dukanipāta
Catutthavagga
Sambulakaccānattheragāthā
189.
| 382 “Devo ca vassati, devo ca gaḷagaḷāyati, |
| Ekako cāhaṃ bherave bile viharāmi; |
| Tassa mayhaṃ ekakassa bherave bile viharato, |
| Natthi bhayaṃ vā chambhitattaṃ vā lomahaṃso vā. |
190.
| 383 Dhammatā mamesā yassa me, |
| Ekakassa bherave bile; |
| Viharato natthi bhayaṃ vā, |
| Chambhitattaṃ vā lomahaṃso vā”ti. |
384 … Sambulakaccāno thero… .