-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.4.4 Isidinnattheragāthā
Dukanipāta
Catutthavagga
Isidinnattheragāthā
187.
| 379 “Diṭṭhā mayā dhammadharā upāsakā, |
| Kāmā aniccā iti bhāsamānā; |
| Sārattarattā maṇikuṇḍalesu, |
| Puttesu dāresu ca te apekkhā. |
188.
| 380 Addhā na jānanti yatodha dhammaṃ, |
| Kāmā aniccā iti cāpi āhu; |
| Rāgañca tesaṃ na balatthi chettuṃ, |
| Tasmā sitā puttadāraṃ dhanañcā”ti. |
381 … Isidinno thero… .