-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1.2 Piṇḍolabhāradvājattheragāthā
Dukanipāta
Paṭhamavagga
Piṇḍolabhāradvājattheragāthā
123.
| 277 “Nayidaṃ anayena jīvitaṃ, |
| Nāhāro hadayassa santiko; |
| Āhāraṭṭhitiko samussayo, |
| Iti disvāna carāmi esanaṃ. |
124.
| 278 Paṅkoti hi naṃ pavedayuṃ, |
| Yāyaṃ vandanapūjanā kulesu; |
| Sukhumaṃ sallaṃ durubbahaṃ, |
| Sakkāro kāpurisena dujjaho”ti. |
279 Itthaṃ sudaṃ āyasmā piṇḍolabhāradvājo thero gāthāyo abhāsitthāti.