-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1.1 Uttarattheragāthā
Dukanipāta
Paṭhamavagga
Uttarattheragāthā
121.
| 274 “Natthi koci bhavo nicco, |
| saṅkhārā vāpi sassatā; |
| Uppajjanti ca te khandhā, |
| cavanti aparāparaṃ. |
122.
| 275 Etamādīnavaṃ ñatvā, |
| bhavenamhi anatthiko; |
| Nissaṭo sabbakāmehi, |
| patto me āsavakkhayo”ti. |
276 Itthaṃ sudaṃ āyasmā uttaro thero gāthāyo abhāsitthāti.