-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
15.1.2 Udāyittheragāthā
Soḷasakanipāta
Paṭhamavagga
Udāyittheragāthā
689.
| 1021 “Manussabhūtaṃ sambuddhaṃ, |
| Attadantaṃ samāhitaṃ; |
| Iriyamānaṃ brahmapathe, |
| Cittassūpasame rataṃ. |
690.
| 1022 Yaṃ manussā namassanti, |
| sabbadhammāna pāraguṃ; |
| Devāpi taṃ namassanti, |
| iti me arahato sutaṃ. |
691.
| 1023 Sabbasaṃyojanātītaṃ, |
| vanā nibbanamāgataṃ; |
| Kāmehi nekkhammarataṃ, |
| muttaṃ selāva kañcanaṃ. |
692.
| 1024 Sa ve accaruci nāgo, |
| himavāvaññe siluccaye; |
| Sabbesaṃ nāganāmānaṃ, |
| saccanāmo anuttaro. |
693.
| 1025 Nāgaṃ vo kittayissāmi, |
| na hi āguṃ karoti so; |
| Soraccaṃ avihiṃsā ca, |
| pādā nāgassa te duve. |
694.
| 1026 Sati ca sampajaññañca, |
| caraṇā nāgassa tepare; |
| Saddhāhattho mahānāgo, |
| upekkhāsetadantavā. |
695.
| 1027 Sati gīvā siro paññā, |
| vīmaṃsā dhammacintanā; |
| Dhammakucchisamāvāso, |
| viveko tassa vāladhi. |
696.
| 1028 So jhāyī assāsarato, |
| ajjhattaṃ susamāhito; |
| Gacchaṃ samāhito nāgo, |
| ṭhito nāgo samāhito. |
697.
| 1029 Sayaṃ samāhito nāgo, |
| nisinnopi samāhito; |
| Sabbattha saṃvuto nāgo, |
| esā nāgassa sampadā. |
698.
| 1030 Bhuñjati anavajjāni, |
| sāvajjāni na bhuñjati; |
| Ghāsamacchādanaṃ laddhā, |
| sannidhiṃ parivajjayaṃ. |
699.
| 1031 Saṃyojanaṃ aṇuṃ thūlaṃ, |
| sabbaṃ chetvāna bandhanaṃ; |
| Yena yeneva gacchati, |
| anapekkhova gacchati. |
700.
| 1032 Yathāpi udake jātaṃ, |
| puṇḍarīkaṃ pavaḍḍhati; |
| Nopalippati toyena, |
| sucigandhaṃ manoramaṃ. |
701.
| 1033 Tatheva ca loke jāto, |
| buddho loke viharati; |
| Nopalippati lokena, |
| toyena padumaṃ yathā. |
702.
| 1034 Mahāgini pajjalito, |
| anāhāropasammati; |
| Aṅgāresu ca santesu, |
| nibbutoti pavuccati. |
703.
| 1035 Atthassāyaṃ viññāpanī, |
| upamā viññūhi desitā; |
| Viññissanti mahānāgā, |
| nāgaṃ nāgena desitaṃ. |
704.
| 1036 Vītarāgo vītadoso, |
| Vītamoho anāsavo; |
| Sarīraṃ vijahaṃ nāgo, |
| Parinibbissatyanāsavo”ti. |
1037 … Udāyī thero… .
1038 Soḷasakanipāto niṭṭhito.
1039 Tatruddānaṃ
| 1040 Koṇḍañño ca udāyī ca, |
| therā dve te mahiddhikā; |
| Soḷasamhi nipātamhi, |
| gāthāyo dve ca tiṃsa cāti. |