-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
15.1.1 Aññāsikoṇḍaññattheragāthā
Soḷasakanipāta
Paṭhamavagga
Aññāsikoṇḍaññattheragāthā
673.
| 1004 “Esa bhiyyo pasīdāmi, |
| sutvā dhammaṃ mahārasaṃ; |
| Virāgo desito dhammo, |
| anupādāya sabbaso”. |
674.
| 1005 “Bahūni loke citrāni, |
| asmiṃ pathavimaṇḍale; |
| Mathenti maññe saṅkappaṃ, |
| subhaṃ rāgūpasaṃhitaṃ. |
675.
| 1006 Rajamuhatañca vātena, |
| yathā meghopasammaye; |
| Evaṃ sammanti saṅkappā, |
| yadā paññāya passati. |
676.
| 1007 Sabbe saṅkhārā aniccāti, |
| yadā paññāya passati; |
| Atha nibbindati dukkhe, |
| esa maggo visuddhiyā. |
677.
| 1008 Sabbe saṅkhārā dukkhāti, |
| yadā paññāya passati; |
| Atha nibbindati dukkhe, |
| esa maggo visuddhiyā. |
678.
| 1009 Sabbe dhammā anattāti, |
| yadā paññāya passati; |
| Atha nibbindati dukkhe, |
| esa maggo visuddhiyā. |
679.
| 1010 Buddhānubuddho yo thero, |
| koṇḍañño tibbanikkamo; |
| Pahīnajātimaraṇo, |
| brahmacariyassa kevalī. |
680.
| 1011 Oghapāso daḷhakhilo, |
| Pabbato duppadālayo; |
| Chetvā khilañca pāsañca, |
| Selaṃ bhetvāna dubbhidaṃ; |
| Tiṇṇo pāraṅgato jhāyī, |
| Mutto so mārabandhanā. |
681.
| 1012 Uddhato capalo bhikkhu, |
| mitte āgamma pāpake; |
| Saṃsīdati mahoghasmiṃ, |
| ūmiyā paṭikujjito. |
682.
| 1013 Anuddhato acapalo, |
| nipako saṃvutindriyo; |
| Kalyāṇamitto medhāvī, |
| dukkhassantakaro siyā. |
683.
| 1014 Kālapabbaṅgasaṅkāso, |
| kiso dhamanisanthato; |
| Mattaññū annapānasmiṃ, |
| adīnamanaso naro. |
684.
| 1015 Phuṭṭho ḍaṃsehi makasehi, |
| araññasmiṃ brahāvane; |
| Nāgo saṅgāmasīseva, |
| sato tatrādhivāsaye. |
685.
| 1016 Nābhinandāmi maraṇaṃ, |
| …pe… |
| nibbisaṃ bhatako yathā. |
686.
| 1017 Nābhinandāmi maraṇaṃ, |
| …pe… |
| sampajāno patissato. |
687.
| 1018 Pariciṇṇo mayā satthā, |
| …pe… |
| bhavanetti samūhatā. |
688.
| 1019 Yassa catthāya pabbajito, |
| agārasmānagāriyaṃ; |
| So me attho anuppatto, |
| kiṃ me saddhivihārinā”ti. |
1020 … Aññāsikoṇḍañño thero… .