-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
14.1.2 Godattattheragāthā
Cuddasakanipāta
Paṭhamavagga
Godattattheragāthā
659.
| 986 “Yathāpi bhaddo ājañño, |
| dhure yutto dhurassaho; |
| Mathito atibhārena, |
| saṃyugaṃ nātivattati. |
660.
| 987 Evaṃ paññāya ye tittā, |
| samuddo vārinā yathā; |
| Na pare atimaññanti, |
| ariyadhammova pāṇinaṃ. |
661.
| 988 Kāle kālavasaṃ pattā, |
| bhavābhavavasaṃ gatā; |
| Narā dukkhaṃ nigacchanti, |
| tedha socanti māṇavā. |
662.
| 989 Unnatā sukhadhammena, |
| dukkhadhammena conatā; |
| Dvayena bālā haññanti, |
| yathābhūtaṃ adassino. |
663.
| 990 Ye ca dukkhe sukhasmiñca, |
| majjhe sibbinimaccagū; |
| Ṭhitā te indakhīlova, |
| na te unnataonatā. |
664.
| 991 Na heva lābhe nālābhe, |
| na yase na ca kittiyā; |
| Na nindāyaṃ pasaṃsāya, |
| na te dukkhe sukhamhi ca. |
665.
| 992 Sabbattha te na limpanti, |
| udabinduva pokkhare; |
| Sabbattha sukhitā dhīrā, |
| sabbattha aparājitā. |
666.
| 993 Dhammena ca alābho yo, |
| yo ca lābho adhammiko; |
| Alābho dhammiko seyyo, |
| yañce lābho adhammiko. |
667.
| 994 Yaso ca appabuddhīnaṃ, |
| viññūnaṃ ayaso ca yo; |
| Ayasova seyyo viññūnaṃ, |
| na yaso appabuddhinaṃ. |
668.
| 995 Dummedhehi pasaṃsā ca, |
| viññūhi garahā ca yā; |
| Garahāva seyyo viññūhi, |
| yañce bālappasaṃsanā. |
669.
| 996 Sukhañca kāmamayikaṃ, |
| dukkhañca pavivekiyaṃ; |
| Pavivekadukkhaṃ seyyo, |
| yañce kāmamayaṃ sukhaṃ. |
670.
| 997 Jīvitañca adhammena, |
| dhammena maraṇañca yaṃ; |
| Maraṇaṃ dhammikaṃ seyyo, |
| yañce jīve adhammikaṃ. |
671.
| 998 Kāmakopappahīnā ye, |
| santacittā bhavābhave; |
| Caranti loke asitā, |
| natthi tesaṃ piyāpiyaṃ. |
672.
| 999 Bhāvayitvāna bojjhaṅge, |
| indriyāni balāni ca; |
| Pappuyya paramaṃ santiṃ, |
| parinibbantināsavā”ti. |
1000 … Godatto thero… .
1001 Cuddasakanipāto niṭṭhito.
1002 Tatruddānaṃ
| 1003 Revato ceva godatto, |
| therā dve te mahiddhikā; |
| Cuddasamhi nipātamhi, |
| gāthāyo aṭṭhavīsatīti. |