-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
14.1.1 Khadiravaniyarevatattheragāthā
Cuddasakanipāta
Paṭhamavagga
Khadiravaniyarevatattheragāthā
645.
| 971 “Yadā ahaṃ pabbajito, |
| agārasmānagāriyaṃ; |
| Nābhijānāmi saṅkappaṃ, |
| anariyaṃ dosasaṃhitaṃ. |
646.
| 972 ‘Ime haññantu vajjhantu, |
| dukkhaṃ pappontu pāṇino’; |
| Saṅkappaṃ nābhijānāmi, |
| imasmiṃ dīghamantare. |
647.
| 973 Mettañca abhijānāmi, |
| appamāṇaṃ subhāvitaṃ; |
| Anupubbaṃ paricitaṃ, |
| yathā buddhena desitaṃ. |
648.
| 974 Sabbamitto sabbasakho, |
| sabbabhūtānukampako; |
| Mettacittañca bhāvemi, |
| abyāpajjarato sadā. |
649.
| 975 Asaṃhīraṃ asaṃkuppaṃ, |
| cittaṃ āmodayāmahaṃ; |
| Brahmavihāraṃ bhāvemi, |
| akāpurisasevitaṃ. |
650.
| 976 Avitakkaṃ samāpanno, |
| sammāsambuddhasāvako; |
| Ariyena tuṇhībhāvena, |
| upeto hoti tāvade. |
651.
| 977 Yathāpi pabbato selo, |
| acalo suppatiṭṭhito; |
| Evaṃ mohakkhayā bhikkhu, |
| pabbatova na vedhati. |
652.
| 978 Anaṅgaṇassa posassa, |
| niccaṃ sucigavesino; |
| Vālaggamattaṃ pāpassa, |
| abbhamattaṃva khāyati. |
653.
| 979 Nagaraṃ yathā paccantaṃ, |
| guttaṃ santarabāhiraṃ; |
| Evaṃ gopetha attānaṃ, |
| khaṇo vo mā upaccagā. |
654.
| 980 Nābhinandāmi maraṇaṃ, |
| nābhinandāmi jīvitaṃ; |
| Kālañca paṭikaṅkhāmi, |
| nibbisaṃ bhatako yathā. |
655.
| 981 Nābhinandāmi maraṇaṃ, |
| …pe… |
| sampajāno patissato. |
656.
| 982 Pariciṇṇo mayā satthā, |
| kataṃ buddhassa sāsanaṃ; |
| Ohito garuko bhāro, |
| bhavanetti samūhatā. |
657.
| 983 Yassa catthāya pabbajito, |
| agārasmānagāriyaṃ; |
| So me attho anuppatto, |
| sabbasaṃyojanakkhayo. |
658.
| 984 Sampādethappamādena, |
| esā me anusāsanī; |
| Handāhaṃ parinibbissaṃ, |
| vippamuttomhi sabbadhī”ti. |
985 … Khadiravaniyarevato thero… .