-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.16 Saṭṭhikūṭapetavatthu
Mahāvagga
Saṭṭhikūṭapetavatthu
806.
| 869 “Kiṃ nu ummattarūpova, |
| Migo bhantova dhāvasi; |
| Nissaṃsayaṃ pāpakammanto, |
| Kiṃ nu saddāyase tuvan”ti. |
807.
| 870 “Ahaṃ bhadante petomhi, |
| duggato yamalokiko; |
| Pāpakammaṃ karitvāna, |
| petalokaṃ ito gato. |
808.
| 871 Saṭṭhi kūṭasahassāni, |
| paripuṇṇāni sabbaso; |
| Sīse mayhaṃ nipatanti, |
| te bhindanti ca matthakan”ti. |
809.
| 872 “Kiṃ nu kāyena vācāya, |
| manasā dukkaṭaṃ kataṃ; |
| Kissa kammavipākena, |
| idaṃ dukkhaṃ nigacchasi. |
810.
| 873 Saṭṭhi kūṭasahassāni, |
| paripuṇṇāni sabbaso; |
| Sīse tuyhaṃ nipatanti, |
| te bhindanti ca matthakan”ti. |
811.
| 874 “Athaddasāsiṃ sambuddhaṃ, |
| sunettaṃ bhāvitindriyaṃ; |
| Nisinnaṃ rukkhamūlasmiṃ, |
| jhāyantaṃ akutobhayaṃ. |
812.
| 875 Sālittakappahārena, |
| bhindissaṃ tassa matthakaṃ; |
| Tassa kammavipākena, |
| idaṃ dukkhaṃ nigacchisaṃ. |
813.
| 876 Saṭṭhi kūṭasahassāni, |
| Paripuṇṇāni sabbaso; |
| Sīse mayhaṃ nipatanti, |
| Te bhindanti ca matthakan”ti. |
814.
| 877 “Dhammena te kāpurisa, |
| saṭṭhikūṭasahassāni; |
| Paripuṇṇāni sabbaso, |
| sīse tuyhaṃ nipatanti; |
| Te bhindanti ca matthakan”ti. |
878 Saṭṭhikūṭapetavatthu soḷasamaṃ.
879 Mahāvaggo catuttho.
880 Tassuddānaṃ
| 881 Ambasakkaro serīsako, |
| piṅgalo revati ucchu; |
| Dve kumārā duve gūthā, |
| gaṇapāṭaliambavanaṃ. |
| 882 Akkharukkhabhogasaṃharā, |
| seṭṭhiputtasaṭṭhikūṭā; |
| Iti soḷasavatthūni, |
| vaggo tena pavuccati. |
883 Atha vagguddānaṃ
| 884 Urago uparivaggo, |
| cūḷamahāti catudhā; |
| Vatthūni ekapaññāsaṃ, |
| catudhā bhāṇavārato. |
885 Petavatthupāḷi niṭṭhitā.