-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.15 Seṭṭhiputtapetavatthu
Mahāvagga
Seṭṭhiputtapetavatthu
802.
| 864 “Saṭṭhivassasahassāni, |
| paripuṇṇāni sabbaso; |
| Niraye paccamānānaṃ, |
| kadā anto bhavissati. |
803.
| 865 Natthi anto kuto anto, |
| na anto paṭidissati; |
| Tathā hi pakataṃ pāpaṃ, |
| tuyhaṃ mayhañca mārisā. |
804.
| 866 Dujjīvitamajīvamha, |
| ye sante na dadamhase; |
| Santesu deyyadhammesu, |
| dīpaṃ nākamha attano. |
805.
| 867 Sohaṃ nūna ito gantvā, |
| yoniṃ laddhāna mānusiṃ; |
| Vadaññū sīlasampanno, |
| kāhāmi kusalaṃ bahun”ti. |
868 Seṭṭhiputtapetavatthu pannarasamaṃ.