-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.5 Tirokuṭṭapetavatthu
Uragavagga
Tirokuṭṭapetavatthu
14.
| 19 “Tirokuṭṭesu tiṭṭhanti, |
| sandhisiṅghāṭakesu ca; |
| Dvārabāhāsu tiṭṭhanti, |
| āgantvāna sakaṃ gharaṃ. |
15.
| 20 Pahūte annapānamhi, |
| khajjabhojje upaṭṭhite; |
| Na tesaṃ koci sarati, |
| sattānaṃ kammapaccayā. |
16.
| 21 Evaṃ dadanti ñātīnaṃ, |
| ye honti anukampakā; |
| Suciṃ paṇītaṃ kālena, |
| kappiyaṃ pānabhojanaṃ; |
| ‘Idaṃ vo ñātīnaṃ hotu, |
| sukhitā hontu ñātayo’. |
17.
| 22 Te ca tattha samāgantvā, |
| ñātipetā samāgatā; |
| Pahūte annapānamhi, |
| sakkaccaṃ anumodare. |
18.
| 23 ‘Ciraṃ jīvantu no ñātī, |
| yesaṃ hetu labhāmase; |
| Amhākañca katā pūjā, |
| dāyakā ca anipphalā’. |
19.
| 24 Na hi tattha kasī atthi, |
| gorakkhettha na vijjati; |
| Vaṇijjā tādisī natthi, |
| hiraññena kayākayaṃ; |
| Ito dinnena yāpenti, |
| petā kālagatā tahiṃ. |
20.
| 25 Unname udakaṃ vuṭṭhaṃ, |
| yathā ninnaṃ pavattati; |
| Evamevaṃ ito dinnaṃ, |
| petānaṃ upakappati. |
21.
| 26 Yathā vārivahā pūrā, |
| paripūrenti sāgaraṃ; |
| Evamevaṃ ito dinnaṃ, |
| petānaṃ upakappati. |
22.
| 27 ‘Adāsi me akāsi me, |
| ñāti mittā sakhā ca me’; |
| Petānaṃ dakkhiṇaṃ dajjā, |
| pubbe katamanussaraṃ. |
23.
| 28 Na hi ruṇṇaṃ vā soko vā, |
| yā caññā paridevanā; |
| Na taṃ petānamatthāya, |
| evaṃ tiṭṭhanti ñātayo. |
24.
| 29 Ayañca kho dakkhiṇā dinnā, |
| saṃghamhi suppatiṭṭhitā; |
| Dīgharattaṃ hitāyassa, |
| ṭhānaso upakappati. |
25.
| 30 So ñātidhammo ca ayaṃ nidassito, |
| Petāna pūjā ca katā uḷārā; |
| Balañca bhikkhūnamanuppadinnaṃ, |
| Tumhehi puññaṃ pasutaṃ anappakan”ti. |
31 Tirokuṭṭapetavatthu pañcamaṃ.