-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.4 Piṭṭhadhītalikapetavatthu
Uragavagga
Piṭṭhadhītalikapetavatthu
10.
| 14 “Yaṃ kiñcārammaṇaṃ katvā, |
| dajjā dānaṃ amaccharī; |
| Pubbapete ca ārabbha, |
| atha vā vatthudevatā. |
11.
| 15 Cattāro ca mahārāje, |
| lokapāle yasassine; |
| Kuveraṃ dhataraṭṭhañca, |
| virūpakkhaṃ virūḷhakaṃ; |
| Te ceva pūjitā honti, |
| dāyakā ca anipphalā. |
12.
| 16 Na hi ruṇṇaṃ vā soko vā, |
| yā caññā paridevanā; |
| Na taṃ petassa atthāya, |
| evaṃ tiṭṭhanti ñātayo. |
13.
| 17 Ayañca kho dakkhiṇā dinnā, |
| saṃghamhi suppatiṭṭhitā; |
| Dīgharattaṃ hitāyassa, |
| ṭhānaso upakappatī”ti. |
18 Piṭṭhadhītalikapetavatthu catutthaṃ.