-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.2 Sūkaramukhapetavatthu
Uragavagga
Sūkaramukhapetavatthu
4.
| 6 “Kāyo te sabbasovaṇṇo, |
| sabbā obhāsate disā; |
| Mukhaṃ te sūkarasseva, |
| kiṃ kammamakarī pure”. |
5.
| 7 “Kāyena saññato āsiṃ, |
| vācāyāsimasaññato; |
| Tena metādiso vaṇṇo, |
| yathā passasi nārada. |
6.
| 8 Taṃ tyāhaṃ nārada brūmi, |
| Sāmaṃ diṭṭhamidaṃ tayā; |
| Mākāsi mukhasā pāpaṃ, |
| Mā kho sūkaramukho ahū”ti. |
9 Sūkaramukhapetavatthu dutiyaṃ.