-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1 Khettūpamapetavatthu
Uragavagga
Khettūpamapetavatthu
1.
| 2 “Khettūpamā arahanto, |
| dāyakā kassakūpamā; |
| Bījūpamaṃ deyyadhammaṃ, |
| etto nibbattate phalaṃ. |
2.
| 3 Etaṃ bījaṃ kasi khettaṃ, |
| petānaṃ dāyakassa ca; |
| Taṃ petā paribhuñjanti, |
| dātā puññena vaḍḍhati. |
3.
| 4 Idheva kusalaṃ katvā, |
| Pete ca paṭipūjiya; |
| Saggañca kamatiṭṭhānaṃ, |
| Kammaṃ katvāna bhaddakan”ti. |
5 Khettūpamapetavatthu paṭhamaṃ.