-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.9 Todeyyamāṇavapucchā
Pārāyanavagga
Todeyyamāṇavapucchā
1095.
| 1289 “Yasmiṃ kāmā na vasanti, (iccāyasmā todeyyo) |
| Taṇhā yassa na vijjati; |
| Kathaṃkathā ca yo tiṇṇo, |
| Vimokkho tassa kīdiso”. (1) |
1096.
| 1290 “Yasmiṃ kāmā na vasanti, (todeyyāti bhagavā) |
| Taṇhā yassa na vijjati; |
| Kathaṃkathā ca yo tiṇṇo, |
| Vimokkho tassa nāparo”. (2) |
1097.
| 1291 “Nirāsaso so uda āsasāno, |
| Paññāṇavā so uda paññakappī; |
| Muniṃ ahaṃ sakka yathā vijaññaṃ, |
| Taṃ me viyācikkha samantacakkhu”. (3) |
1098.
| 1292 “Nirāsaso so na ca āsasāno, |
| Paññāṇavā so na ca paññakappī; |
| Evampi todeyya muniṃ vijāna, |
| Akiñcanaṃ kāmabhave asattan”ti. (4) |
1293 Todeyyamāṇavapucchā navamā.