-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.10 Kappamāṇavapucchā
Pārāyanavagga
Kappamāṇavapucchā
1099.
| 1294 “Majjhe sarasmiṃ tiṭṭhataṃ, (iccāyasmā kappo) |
| Oghe jāte mahabbhaye; |
| Jarāmaccuparetānaṃ, |
| Dīpaṃ pabrūhi mārisa; |
| Tvañca me dīpamakkhāhi, |
| Yathāyidaṃ nāparaṃ siyā”. (1) |
1100.
| 1295 “Majjhe sarasmiṃ tiṭṭhataṃ, (kappāti bhagavā) |
| Oghe jāte mahabbhaye; |
| Jarāmaccuparetānaṃ, |
| Dīpaṃ pabrūmi kappa te. (2) |
1101.
| 1296 Akiñcanaṃ anādānaṃ, |
| etaṃ dīpaṃ anāparaṃ; |
| Nibbānaṃ iti naṃ brūmi, |
| jarāmaccuparikkhayaṃ. (3) |
1102.
| 1297 Etadaññāya ye satā, |
| Diṭṭhadhammābhinibbutā; |
| Na te māravasānugā, |
| Na te mārassa paddhagū”ti. (4) |
1298 Kappamāṇavapucchā dasamā.