-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.16 Piṅgiyamāṇavapucchā
Pārāyanavagga
Piṅgiyamāṇavapucchā
1127.
| 1328 “Jiṇṇohamasmi abalo vītavaṇṇo, (iccāyasmā piṅgiyo) |
| Nettā na suddhā savanaṃ na phāsu; |
| Māhaṃ nassaṃ momuho antarāva, |
| Ācikkha dhammaṃ yamahaṃ vijaññaṃ; |
| Jātijarāya idha vippahānaṃ”. (1) |
1128.
| 1329 “Disvāna rūpesu vihaññamāne, (piṅgiyāti bhagavā) |
| Ruppanti rūpesu janā pamattā; |
| Tasmā tuvaṃ piṅgiya appamatto, |
| Jahassu rūpaṃ apunabbhavāya”. (2) |
1129.
| 1330 “Disā catasso vidisā catasso, |
| Uddhaṃ adho dasa disā imāyo; |
| Na tuyhaṃ adiṭṭhaṃ asutaṃ amutaṃ, |
| Atho aviññātaṃ kiñcanamatthi loke; |
| Ācikkha dhammaṃ yamahaṃ vijaññaṃ, |
| Jātijarāya idha vippahānaṃ”. (3) |
1130.
| 1331 “Taṇhādhipanne manuje pekkhamāno, (piṅgiyāti bhagavā) |
| Santāpajāte jarasā parete; |
| Tasmā tuvaṃ piṅgiya appamatto, |
| Jahassu taṇhaṃ apunabbhavāyā”ti. (4) |
1332 Piṅgiyamāṇavapucchā soḷasamā.