-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.2 Padhānasutta
Mahāvagga
Padhānasutta
428.
| 493 “Taṃ maṃ padhānapahitattaṃ, |
| nadiṃ nerañjaraṃ pati; |
| Viparakkamma jhāyantaṃ, |
| yogakkhemassa pattiyā. (1) |
429.
| 494 Namucī karuṇaṃ vācaṃ, |
| bhāsamāno upāgami; |
| ‘Kiso tvamasi dubbaṇṇo, |
| santike maraṇaṃ tava. (2) |
430.
| 495 Sahassabhāgo maraṇassa, |
| ekaṃso tava jīvitaṃ; |
| Jīva bho jīvitaṃ seyyo, |
| jīvaṃ puññāni kāhasi. (3) |
431.
| 496 Carato ca te brahmacariyaṃ, |
| Aggihuttañca jūhato; |
| Pahūtaṃ cīyate puññaṃ, |
| Kiṃ padhānena kāhasi. (4) |
432.
| 497 Duggo maggo padhānāya, |
| dukkaro durabhisambhavo’”; |
| Imā gāthā bhaṇaṃ māro, |
| aṭṭhā buddhassa santike. (5) |
433.
| 498 Taṃ tathāvādinaṃ māraṃ, |
| bhagavā etadabravi; |
| “Pamattabandhu pāpima, |
| yenatthena idhāgato. (6) |
434.
| 499 Aṇumattopi puññena, |
| Attho mayhaṃ na vijjati; |
| Yesañca attho puññena, |
| Te māro vattumarahati. (7) |
435.
| 500 Atthi saddhā tathā viriyaṃ, |
| paññā ca mama vijjati; |
| Evaṃ maṃ pahitattampi, |
| kiṃ jīvamanupucchasi. (8) |
436.
| 501 Nadīnamapi sotāni, |
| ayaṃ vāto visosaye; |
| Kiñca me pahitattassa, |
| lohitaṃ nupasussaye. (9) |
437.
| 502 Lohite sussamānamhi, |
| Pittaṃ semhañca sussati; |
| Maṃsesu khīyamānesu, |
| Bhiyyo cittaṃ pasīdati; |
| Bhiyyo sati ca paññā ca, |
| Samādhi mama tiṭṭhati. (10) |
438.
| 503 Tassa mevaṃ viharato, |
| Pattassuttamavedanaṃ; |
| Kāmesu nāpekkhate cittaṃ, |
| Passa sattassa suddhataṃ. (11) |
439.
| 504 Kāmā te paṭhamā senā, |
| Dutiyā arati vuccati; |
| Tatiyā khuppipāsā te, |
| Catutthī taṇhā pavuccati. (12) |
440.
| 505 Pañcamaṃ thinamiddhaṃ te, |
| Chaṭṭhā bhīrū pavuccati; |
| Sattamī vicikicchā te, |
| Makkho thambho te aṭṭhamo. (13) |
441.
| 506 Lābho siloko sakkāro, |
| Micchāladdho ca yo yaso; |
| Yo cattānaṃ samukkaṃse, |
| Pare ca avajānati. (14) |
442.
| 507 Esā namuci te senā, |
| Kaṇhassābhippahārinī; |
| Na naṃ asūro jināti, |
| Jetvā ca labhate sukhaṃ. (15) |
443.
| 508 Esa muñjaṃ parihare, |
| Dhiratthu mama jīvitaṃ; |
| Saṅgāme me mataṃ seyyo, |
| Yañce jīve parājito. (16) |
444.
| 509 Pagāḷhettha na dissanti, |
| Eke samaṇabrāhmaṇā; |
| Tañca maggaṃ na jānanti, |
| Yena gacchanti subbatā. (17) |
445.
| 510 Samantā dhajiniṃ disvā, |
| Yuttaṃ māraṃ savāhanaṃ; |
| Yuddhāya paccuggacchāmi, |
| Mā maṃ ṭhānā acāvayi. (18) |
446.
| 511 Yaṃ te taṃ nappasahati, |
| Senaṃ loko sadevako; |
| Taṃ te paññāya bhecchāmi, |
| Āmaṃ pattaṃva asmanā. (19) |
447.
| 512 Vasīkaritvā saṅkappaṃ, |
| Satiñca sūpatiṭṭhitaṃ; |
| Raṭṭhā raṭṭhaṃ vicarissaṃ, |
| Sāvake vinayaṃ puthū. (20) |
448.
| 513 Te appamattā pahitattā, |
| Mama sāsanakārakā; |
| Akāmassa te gamissanti, |
| Yattha gantvā na socare”. (21) |
449.
| 514 “Satta vassāni bhagavantaṃ, |
| Anubandhiṃ padāpadaṃ; |
| Otāraṃ nādhigacchissaṃ, |
| Sambuddhassa satīmato. (22) |
450.
| 515 Medavaṇṇaṃva pāsāṇaṃ, |
| Vāyaso anupariyagā; |
| Apettha muduṃ vindema, |
| Api assādanā siyā. (23) |
451.
| 516 Aladdhā tattha assādaṃ, |
| Vāyasetto apakkami; |
| Kākova selamāsajja, |
| Nibbijjāpema gotamaṃ”. (24) |
452.
| 517 Tassa sokaparetassa, |
| Vīṇā kacchā abhassatha; |
| Tato so dummano yakkho, |
| Tatthevantaradhāyathāti. (25) |
518 Padhānasuttaṃ dutiyaṃ.