-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.1 Pabbajjāsutta
Mahāvagga
Pabbajjāsutta
408.
| 472 “Pabbajjaṃ kittayissāmi, |
| yathā pabbaji cakkhumā; |
| Yathā vīmaṃsamāno so, |
| pabbajjaṃ samarocayi. (1) |
409.
| 473 Sambādhoyaṃ gharāvāso, |
| rajassāyatanaṃ iti; |
| Abbhokāsova pabbajjā, |
| iti disvāna pabbaji. (2) |
410.
| 474 Pabbajitvāna kāyena, |
| pāpakammaṃ vivajjayi; |
| Vacīduccaritaṃ hitvā, |
| ājīvaṃ parisodhayi. (3) |
411.
| 475 Agamā rājagahaṃ buddho, |
| magadhānaṃ giribbajaṃ; |
| Piṇḍāya abhihāresi, |
| ākiṇṇavaralakkhaṇo”. (4) |
412.
| 476 Tamaddasā bimbisāro, |
| pāsādasmiṃ patiṭṭhito; |
| Disvā lakkhaṇasampannaṃ, |
| imamatthaṃ abhāsatha. (5) |
413.
| 477 “Imaṃ bhonto nisāmetha, |
| abhirūpo brahā suci; |
| Caraṇena ca sampanno, |
| yugamattañca pekkhati. (6) |
414.
| 478 Okkhittacakkhu satimā, |
| nāyaṃ nīcakulāmiva; |
| Rājadūtābhidhāvantu, |
| kuhiṃ bhikkhu gamissati”. (7) |
415.
| 479 Te pesitā rājadūtā, |
| piṭṭhito anubandhisuṃ; |
| Kuhiṃ gamissati bhikkhu, |
| kattha vāso bhavissati. (8) |
416.
| 480 Sapadānaṃ caramāno, |
| guttadvāro susaṃvuto; |
| Khippaṃ pattaṃ apūresi, |
| sampajāno paṭissato. (9) |
417.
| 481 Piṇḍacāraṃ caritvāna, |
| Nikkhamma nagarā muni; |
| Paṇḍavaṃ abhihāresi, |
| Ettha vāso bhavissati. (10) |
418.
| 482 Disvāna vāsūpagataṃ, |
| Tayo dūtā upāvisuṃ; |
| Tesu ekova āgantvā, |
| Rājino paṭivedayi. (11) |
419.
| 483 “Esa bhikkhu mahārāja, |
| Paṇḍavassa puratthato; |
| Nisinno byagghusabhova, |
| Sīhova girigabbhare”. (12) |
420.
| 484 Sutvāna dūtavacanaṃ, |
| Bhaddayānena khattiyo; |
| Taramānarūpo niyyāsi, |
| Yena paṇḍavapabbato. (13) |
421.
| 485 Sa yānabhūmiṃ yāyitvā, |
| Yānā oruyha khattiyo; |
| Pattiko upasaṅkamma, |
| Āsajja naṃ upāvisi. (14) |
422.
| 486 Nisajja rājā sammodi, |
| Kathaṃ sāraṇīyaṃ tato; |
| Kathaṃ so vītisāretvā, |
| Imamatthaṃ abhāsatha. (15) |
423.
| 487 “Yuvā ca daharo cāsi, |
| Paṭhamuppattiko susu; |
| Vaṇṇārohena sampanno, |
| Jātimā viya khattiyo. (16) |
424.
| 488 Sobhayanto anīkaggaṃ, |
| Nāgasaṅghapurakkhato; |
| Dadāmi bhoge bhuñjassu, |
| Jātiṃ akkhāhi pucchito”. (17) |
425.
| 489 “Ujuṃ janapado rāja, |
| Himavantassa passato; |
| Dhanaviriyena sampanno, |
| Kosalesu niketino. (18) |
426.
| 490 Ādiccā nāma gottena, |
| Sākiyā nāma jātiyā; |
| Tamhā kulā pabbajitomhi, |
| Na kāme abhipatthayaṃ. (19) |
427.
| 491 Kāmesvādīnavaṃ disvā, |
| Nekkhammaṃ daṭṭhu khemato; |
| Padhānāya gamissāmi, |
| Ettha me rañjatī mano”ti. (20) |
492 Pabbajjāsuttaṃ paṭhamaṃ.