-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.14 Dhammikasutta
Cūḷavagga
Dhammikasutta
437 Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho dhammiko upāsako pañcahi upāsakasatehi saddhiṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho dhammiko upāsako bhagavantaṃ gāthāhi ajjhabhāsi—
379.
| 438 “Pucchāmi taṃ gotama bhūripañña, |
| Kathaṃkaro sāvako sādhu hoti; |
| Yo vā agārā anagārameti, |
| Agārino vā panupāsakāse. (1) |
380.
| 439 Tuvañhi lokassa sadevakassa, |
| Gatiṃ pajānāsi parāyaṇañca; |
| Na catthi tulyo nipuṇatthadassī, |
| Tuvañhi buddhaṃ pavaraṃ vadanti. (2) |
381.
| 440 Sabbaṃ tuvaṃ ñāṇamavecca dhammaṃ, |
| Pakāsesi satte anukampamāno; |
| Vivaṭṭacchadosi samantacakkhu, |
| Virocasi vimalo sabbaloke. (3) |
382.
| 441 Āgañchi te santike nāgarājā, |
| Erāvaṇo nāma jinoti sutvā; |
| Sopi tayā mantayitvājjhagamā, |
| Sādhūti sutvāna patītarūpo. (4) |
383.
| 442 Rājāpi taṃ vessavaṇo kuvero, |
| Upeti dhammaṃ paripucchamāno; |
| Tassāpi tvaṃ pucchito brūsi dhīra, |
| So cāpi sutvāna patītarūpo. (5) |
384.
| 443 Ye kecime titthiyā vādasīlā, |
| Ājīvakā vā yadi vā nigaṇṭhā; |
| Paññāya taṃ nātitaranti sabbe, |
| Ṭhito vajantaṃ viya sīghagāmiṃ. (6) |
385.
| 444 Ye kecime brāhmaṇā vādasīlā, |
| Vuddhā cāpi brāhmaṇā santi keci; |
| Sabbe tayi atthabaddhā bhavanti, |
| Ye cāpi aññe vādino maññamānā. (7) |
386.
| 445 Ayañhi dhammo nipuṇo sukho ca, |
| Yoyaṃ tayā bhagavā suppavutto; |
| Tameva sabbepi sussūsamānā, |
| Taṃ no vada pucchito buddhaseṭṭha. (8) |
387.
| 446 Sabbepime bhikkhavo sannisinnā, |
| Upāsakā cāpi tatheva sotuṃ; |
| Suṇantu dhammaṃ vimalenānubuddhaṃ, |
| Subhāsitaṃ vāsavasseva devā”. (9) |
388.
| 447 “Suṇātha me bhikkhavo sāvayāmi vo, |
| Dhammaṃ dhutaṃ tañca carātha sabbe; |
| Iriyāpathaṃ pabbajitānulomikaṃ, |
| Sevetha naṃ atthadaso mutīmā. (10) |
389.
| 448 No ve vikāle vicareyya bhikkhu, |
| Gāme ca piṇḍāya careyya kāle; |
| Akālacāriñhi sajanti saṅgā, |
| Tasmā vikāle na caranti buddhā. (11) |
390.
| 449 Rūpā ca saddā ca rasā ca gandhā, |
| Phassā ca ye sammadayanti satte; |
| Etesu dhammesu vineyya chandaṃ, |
| Kālena so pavise pātarāsaṃ. (12) |
391.
| 450 Piṇḍañca bhikkhu samayena laddhā, |
| Eko paṭikkamma raho nisīde; |
| Ajjhattacintī na mano bahiddhā, |
| Nicchāraye saṅgahitattabhāvo. (13) |
392.
| 451 Sacepi so sallape sāvakena, |
| Aññena vā kenaci bhikkhunā vā; |
| Dhammaṃ paṇītaṃ tamudāhareyya, |
| Na pesuṇaṃ nopi parūpavādaṃ. (14) |
393.
| 452 Vādañhi eke paṭiseniyanti, |
| Na te pasaṃsāma parittapaññe; |
| Tato tato ne pasajanti saṅgā, |
| Cittañhi te tattha gamenti dūre. (15) |
394.
| 453 Piṇḍaṃ vihāraṃ sayanāsanañca, |
| Āpañca saṅghāṭirajūpavāhanaṃ; |
| Sutvāna dhammaṃ sugatena desitaṃ, |
| Saṅkhāya seve varapaññasāvako. (16) |
395.
| 454 Tasmā hi piṇḍe sayanāsane ca, |
| Āpe ca saṅghāṭirajūpavāhane; |
| Etesu dhammesu anūpalitto, |
| Bhikkhu yathā pokkhare vāribindu. (17) |
396.
| 455 Gahaṭṭhavattaṃ pana vo vadāmi, |
| Yathākaro sāvako sādhu hoti; |
| Na hesa labbhā sapariggahena, |
| Phassetuṃ yo kevalo bhikkhudhammo. (18) |
397.
| 456 Pāṇaṃ na hane na ca ghātayeyya, |
| Na cānujaññā hanataṃ paresaṃ; |
| Sabbesu bhūtesu nidhāya daṇḍaṃ, |
| Ye thāvarā ye ca tasā santi loke. (19) |
398.
| 457 Tato adinnaṃ parivajjayeyya, |
| Kiñci kvaci sāvako bujjhamāno; |
| Na hāraye harataṃ nānujaññā, |
| Sabbaṃ adinnaṃ parivajjayeyya. (20) |
399.
| 458 Abrahmacariyaṃ parivajjayeyya, |
| Aṅgārakāsuṃ jalitaṃva viññū; |
| Asambhuṇanto pana brahmacariyaṃ, |
| Parassa dāraṃ na atikkameyya. (21) |
400.
| 459 Sabhaggato vā parisaggato vā, |
| Ekassa veko na musā bhaṇeyya; |
| Na bhāṇaye bhaṇataṃ nānujaññā, |
| Sabbaṃ abhūtaṃ parivajjayeyya. (22) |
401.
| 460 Majjañca pānaṃ na samācareyya, |
| Dhammaṃ imaṃ rocaye yo gahaṭṭho; |
| Na pāyaye pivataṃ nānujaññā, |
| Ummādanantaṃ iti naṃ viditvā. (23) |
402.
| 461 Madā hi pāpāni karonti bālā, |
| Kārenti caññepi jane pamatte; |
| Etaṃ apuññāyatanaṃ vivajjaye, |
| Ummādanaṃ mohanaṃ bālakantaṃ. (24) |
403.
| 462 Pāṇaṃ na hane na cādinnamādiye, |
| Musā na bhāse na ca majjapo siyā; |
| Abrahmacariyā virameyya methunā, |
| Rattiṃ na bhuñjeyya vikālabhojanaṃ. (25) |
404.
| 463 Mālaṃ na dhāre na ca gandhamācare, |
| Mañce chamāyaṃ va sayetha santhate; |
| Etañhi aṭṭhaṅgikamāhuposathaṃ, |
| Buddhena dukkhantagunā pakāsitaṃ. (26) |
405.
| 464 Tato ca pakkhassupavassuposathaṃ, |
| Cātuddasiṃ pañcadasiñca aṭṭhamiṃ; |
| Pāṭihāriyapakkhañca pasannamānaso, |
| Aṭṭhaṅgupetaṃ susamattarūpaṃ. (27) |
406.
| 465 Tato ca pāto upavutthuposatho, |
| Annena pānena ca bhikkhusaṃghaṃ; |
| Pasannacitto anumodamāno, |
| Yathārahaṃ saṃvibhajetha viññū. (28) |
407.
| 466 Dhammena mātāpitaro bhareyya, |
| Payojaye dhammikaṃ so vaṇijjaṃ; |
| Etaṃ gihī vattayamappamatto, |
| Sayampabhe nāma upeti deve”ti. (29) |
467 Dhammikasuttaṃ cuddasamaṃ.
468 Cūḷavaggo dutiyo.
469 Tassuddānaṃ
| 470 Ratanāmagandho hiri ca, |
| maṅgalaṃ sūcilomena; |
| Dhammacariyañca brāhmaṇo, |
| nāvā kiṃsīlamuṭṭhānaṃ. |
| 471 Rāhulo puna kappo ca, |
| paribbājaniyaṃ tathā; |
| Dhammikañca viduno āhu, |
| cūḷavagganti cuddasāti. |