-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.13 Sammāparibbājanīyasutta
Cūḷavagga
Sammāparibbājanīyasutta
362.
| 419 “Pucchāmi muniṃ pahūtapaññaṃ, |
| Tiṇṇaṃ pāraṅgataṃ parinibbutaṃ ṭhitattaṃ; |
| Nikkhamma gharā panujja kāme, |
| Kathaṃ bhikkhu sammā so loke paribbajeyya”. (1) |
363.
| 420 “Yassa maṅgalā samūhatā, (iti bhagavā) |
| Uppātā supinā ca lakkhaṇā ca; |
| So maṅgaladosavippahīno, |
| Sammā so loke paribbajeyya. (2) |
364.
| 421 Rāgaṃ vinayetha mānusesu, |
| Dibbesu kāmesu cāpi bhikkhu; |
| Atikkamma bhavaṃ samecca dhammaṃ, |
| Sammā so loke paribbajeyya. (3) |
365.
| 422 Vipiṭṭhikatvāna pesuṇāni, |
| Kodhaṃ kadarīyaṃ jaheyya bhikkhu; |
| Anurodhavirodhavippahīno, |
| Sammā so loke paribbajeyya. (4) |
366.
| 423 Hitvāna piyañca appiyañca, |
| Anupādāya anissito kuhiñci; |
| Saṃyojaniyehi vippamutto, |
| Sammā so loke paribbajeyya. (5) |
367.
| 424 Na so upadhīsu sārameti, |
| Ādānesu vineyya chandarāgaṃ; |
| So anissito anaññaneyyo, |
| Sammā so loke paribbajeyya. (6) |
368.
| 425 Vacasā manasā ca kammunā ca, |
| Aviruddho sammā viditvā dhammaṃ; |
| Nibbānapadābhipatthayāno, |
| Sammā so loke paribbajeyya. (7) |
369.
| 426 Yo vandati manti nunnameyya, |
| Akkuṭṭhopi na sandhiyetha bhikkhu; |
| Laddhā parabhojanaṃ na majje, |
| Sammā so loke paribbajeyya. (8) |
370.
| 427 Lobhañca bhavañca vippahāya, |
| Virato chedanabandhanā ca bhikkhu; |
| So tiṇṇakathaṃkatho visallo, |
| Sammā so loke paribbajeyya. (9) |
371.
| 428 Sāruppaṃ attano viditvā, |
| No ca bhikkhu hiṃseyya kañci loke; |
| Yathātathiyaṃ viditvā dhammaṃ, |
| Sammā so loke paribbajeyya. (10) |
372.
| 429 Yassānusayā na santi keci, |
| Mūlā ca akusalā samūhatāse; |
| So nirāso anāsisāno, |
| Sammā so loke paribbajeyya. (11) |
373.
| 430 Āsavakhīṇo pahīnamāno, |
| Sabbaṃ rāgapathaṃ upātivatto; |
| Danto parinibbuto ṭhitatto, |
| Sammā so loke paribbajeyya. (12) |
374.
| 431 Saddho sutavā niyāmadassī, |
| Vaggagatesu na vaggasāri dhīro; |
| Lobhaṃ dosaṃ vineyya paṭighaṃ, |
| Sammā so loke paribbajeyya. (13) |
375.
| 432 Saṃsuddhajino vivaṭṭacchado, |
| Dhammesu vasī pāragū anejo; |
| Saṅkhāranirodhañāṇakusalo, |
| Sammā so loke paribbajeyya. (14) |
376.
| 433 Atītesu anāgatesu cāpi, |
| Kappātīto aticcasuddhipañño; |
| Sabbāyatanehi vippamutto, |
| Sammā so loke paribbajeyya. (15) |
377.
| 434 Aññāya padaṃ samecca dhammaṃ, |
| Vivaṭaṃ disvāna pahānamāsavānaṃ; |
| Sabbupadhīnaṃ parikkhayāno, |
| Sammā so loke paribbajeyya”. (16) |
378.
| 435 “Addhā hi bhagavā tatheva etaṃ, |
| Yo so evaṃvihārī danto bhikkhu; |
| Sabbasaṃyojanayogavītivatto, |
| Sammā so loke paribbajeyyā”ti. (17) |
436 Sammāparibbājanīyasuttaṃ terasamaṃ.