-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.2.4 Paññāparihīnasutta
Dukanipāta
Dutiyavagga
Paññāparihīnasutta
41. 259 Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
260 “Te, bhikkhave, sattā suparihīnā ye ariyāya paññāya parihīnā. Te diṭṭheva dhamme dukkhaṃ viharanti savighātaṃ saupāyāsaṃ sapariḷāhaṃ; kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā. Te, bhikkhave, sattā aparihīnā ye ariyāya paññāya aparihīnā. Te diṭṭheva dhamme sukhaṃ viharanti avighātaṃ anupāyāsaṃ apariḷāhaṃ; kāyassa bhedā paraṃ maraṇā sugati pāṭikaṅkhā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
| 261 “Paññāya parihānena, |
| passa lokaṃ sadevakaṃ; |
| Niviṭṭhaṃ nāmarūpasmiṃ, |
| idaṃ saccanti maññati. |
| 262 Paññā hi seṭṭhā lokasmiṃ, |
| yāyaṃ nibbedhagāminī; |
| Yāya sammā pajānāti, |
| jātibhavaparikkhayaṃ. |
| 263 Tesaṃ devā manussā ca, |
| sambuddhānaṃ satīmataṃ; |
| Pihayanti hāsapaññānaṃ, |
| sarīrantimadhārinan”ti. |
264 Ayampi attho vutto bhagavatā, iti me sutanti.
265 Catutthaṃ.