-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.2.3 Vijjāsutta
Dukanipāta
Dutiyavagga
Vijjāsutta
40. 251 Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
252 “Avijjā, bhikkhave, pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā anvadeva ahirikaṃ anottappaṃ; vijjā ca kho, bhikkhave, pubbaṅgamā kusalānaṃ dhammānaṃ samāpattiyā anvadeva hirottappan”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
| 253 “Yā kācimā duggatiyo, |
| asmiṃ loke paramhi ca; |
| Avijjāmūlikā sabbā, |
| icchālobhasamussayā. |
| 254 Yato ca hoti pāpiccho, |
| ahirīko anādaro; |
| Tato pāpaṃ pasavati, |
| apāyaṃ tena gacchati. |
| 255 Tasmā chandañca lobhañca, |
| avijjañca virājayaṃ; |
| Vijjaṃ uppādayaṃ bhikkhu, |
| sabbā duggatiyo jahe”ti. |
256 Ayampi attho vutto bhagavatā, iti me sutanti.
257 Tatiyaṃ.
258 Paṭhamabhāṇavāro.