-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1.2 Sukhavihārasutta
Dukanipāta
Paṭhamavagga
Sukhavihārasutta
29. 179 Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
180 “Dvīhi, bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ; kāyassa bhedā paraṃ maraṇā sugati pāṭikaṅkhā. Katamehi dvīhi? Indriyesu guttadvāratāya ca, bhojane mattaññutāya ca. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ; kāyassa bhedā paraṃ maraṇā sugati pāṭikaṅkhā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
| 181 “Cakkhu sotañca ghānañca, |
| jivhā kāyo tathā mano; |
| Etāni yassa dvārāni, |
| suguttāni ca bhikkhuno. |
| 182 Bhojanamhi ca mattaññū, |
| indriyesu ca saṃvuto; |
| Kāyasukhaṃ cetosukhaṃ, |
| sukhaṃ so adhigacchati. |
| 183 Aḍayhamānena kāyena, |
| Aḍayhamānena cetasā; |
| Divā vā yadi vā rattiṃ, |
| Sukhaṃ viharati tādiso”ti. |
184 Ayampi attho vutto bhagavatā, iti me sutanti.
185 Dutiyaṃ.