-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1.1 Dukkhavihārasutta
Dukanipāta
Paṭhamavagga
Dukkhavihārasutta
28. 172 ( ) Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
173 “Dvīhi, bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ; kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā. Katamehi dvīhi? Indriyesu aguttadvāratāya ca, bhojane amattaññutāya ca. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato bhikkhu diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ; kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
| 174 “Cakkhu sotañca ghānañca, |
| jivhā kāyo tathā mano; |
| Etāni yassa dvārāni, |
| aguttāni ca bhikkhuno. |
| 175 Bhojanamhi amattaññū, |
| indriyesu asaṃvuto; |
| Kāyadukkhaṃ cetodukkhaṃ, |
| dukkhaṃ so adhigacchati. |
| 176 Ḍayhamānena kāyena, |
| Ḍayhamānena cetasā; |
| Divā vā yadi vā rattiṃ, |
| Dukkhaṃ viharati tādiso”ti. |
177 Ayampi attho vutto bhagavatā, iti me sutanti.
178 Paṭhamaṃ.