-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
24.2 Sūkarapotikāvatthu
Taṇhāvagga
Sūkarapotikāvatthu
338.
| 364 Yathāpi mūle anupaddave daḷhe, |
| Chinnopi rukkho punareva rūhati; |
| Evampi taṇhānusaye anūhate, |
| Nibbattatī dukkhamidaṃ punappunaṃ. |
339.
| 365 Yassa chattiṃsati sotā, |
| manāpasavanā bhusā; |
| Mahāvahanti duddiṭṭhiṃ, |
| saṅkappā rāganissitā. |
340.
| 366 Savanti sabbadhi sotā, |
| latā uppajja tiṭṭhati; |
| Tañca disvā lataṃ jātaṃ, |
| mūlaṃ paññāya chindatha. |
341.
| 367 Saritāni sinehitāni ca, |
| Somanassāni bhavanti jantuno; |
| Te sātasitā sukhesino, |
| Te ve jātijarūpagā narā. |
342.
| 368 Tasiṇāya purakkhatā pajā, |
| Parisappanti sasova bandhito; |
| Saṃyojanasaṅgasattakā, |
| Dukkhamupenti punappunaṃ cirāya. |
343.
| 369 Tasiṇāya purakkhatā pajā, |
| Parisappanti sasova bandhito; |
| Tasmā tasiṇaṃ vinodaye, |
| Ākaṅkhanta virāgamattano. |