-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
24.1 Kapilamacchavatthu
Taṇhāvagga
Kapilamacchavatthu
334.
| 360 Manujassa pamattacārino, |
| Taṇhā vaḍḍhati māluvā viya; |
| So plavatī hurā huraṃ, |
| Phalamicchaṃva vanasmi vānaro. |
335.
| 361 Yaṃ esā sahate jammī, |
| taṇhā loke visattikā; |
| Sokā tassa pavaḍḍhanti, |
| abhivaṭṭhaṃva bīraṇaṃ. |
336.
| 362 Yo cetaṃ sahate jammiṃ, |
| taṇhaṃ loke duraccayaṃ; |
| Sokā tamhā papatanti, |
| udabinduva pokkharā. |
337.
| 363 Taṃ vo vadāmi bhaddaṃ vo, |
| yāvantettha samāgatā; |
| Taṇhāya mūlaṃ khaṇatha, |
| usīratthova bīraṇaṃ; |
| Mā vo naḷaṃva sotova, |
| māro bhañji punappunaṃ. |