-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
19.5 Sambahulabhikkhuvatthu
Dhammaṭṭhavagga
Sambahulabhikkhuvatthu
262.
| 283 Na vākkaraṇamattena, |
| vaṇṇapokkharatāya vā; |
| Sādhurūpo naro hoti, |
| issukī maccharī saṭho. |
263.
| 284 Yassa cetaṃ samucchinnaṃ, |
| mūlaghaccaṃ samūhataṃ; |
| Sa vantadoso medhāvī, |
| “sādhurūpo”ti vuccati. |