-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
19.4 Lakuṇḍakabhaddiyattheravatthu
Dhammaṭṭhavagga
Lakuṇḍakabhaddiyattheravatthu
260.
| 281 Na tena thero so hoti, |
| yenassa palitaṃ siro; |
| Paripakko vayo tassa, |
| “moghajiṇṇo”ti vuccati. |
261.
| 282 Yamhi saccañca dhammo ca, |
| ahiṃsā saṃyamo damo; |
| Sa ve vantamalo dhīro, |
| “thero” iti pavuccati. |