-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.4.6 Kāladānasutta
Paṭhamapaṇṇāsaka
Sumanavagga
Kāladānasutta
36. 187 “Pañcimāni, bhikkhave, kāladānāni. Katamāni pañca? Āgantukassa dānaṃ deti; gamikassa dānaṃ deti; gilānassa dānaṃ deti; dubbhikkhe dānaṃ deti; yāni tāni navasassāni navaphalāni tāni paṭhamaṃ sīlavantesu patiṭṭhāpeti. Imāni kho, bhikkhave, pañca kāladānānīti.
| 188 Kāle dadanti sappaññā, |
| vadaññū vītamaccharā; |
| Kālena dinnaṃ ariyesu, |
| ujubhūtesu tādisu. |
| 189 Vippasannamanā tassa, |
| vipulā hoti dakkhiṇā; |
| Ye tattha anumodanti, |
| veyyāvaccaṃ karonti vā; |
| Na tena dakkhiṇā ūnā, |
| tepi puññassa bhāgino. |
| 190 Tasmā dade appaṭivānacitto, |
| Yattha dinnaṃ mahapphalaṃ; |
| Puññāni paralokasmiṃ, |
| Patiṭṭhā honti pāṇinan”ti. |
191 Chaṭṭhaṃ.