-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.4.5 Dānānisaṃsasutta
Paṭhamapaṇṇāsaka
Sumanavagga
Dānānisaṃsasutta
35. 183 “Pañcime, bhikkhave, dāne ānisaṃsā. Katame pañca? Bahuno janassa piyo hoti manāpo; santo sappurisā bhajanti; kalyāṇo kittisaddo abbhuggacchati; gihidhammā anapagato hoti; kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ime kho, bhikkhave, pañca dāne ānisaṃsāti.
| 184 Dadamāno piyo hoti, |
| sataṃ dhammaṃ anukkamaṃ; |
| Santo naṃ sadā bhajanti, |
| saññatā brahmacārayo. |
| 185 Te tassa dhammaṃ desenti, |
| Sabbadukkhāpanūdanaṃ; |
| Yaṃ so dhammaṃ idhaññāya, |
| Parinibbāti anāsavo”ti. |
186 Pañcamaṃ.