-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.2.6 Sarāgasutta
Dutiyapaṇṇāsaka
Pattakammavagga
Sarāgasutta
66. 484 “Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Sarāgo, sadoso, samoho, samāno— ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasminti.
| 485 Sārattā rajanīyesu, |
| Piyarūpābhinandino; |
| Mohena āvutā sattā, |
| Baddhā vaḍḍhenti bandhanaṃ. |
| 486 Rāgajaṃ dosajañcāpi, |
| mohajaṃ cāpaviddasū; |
| Karontākusalaṃ kammaṃ, |
| savighātaṃ dukhudrayaṃ. |
| 487 Avijjānivutā posā, |
| andhabhūtā acakkhukā; |
| Yathā dhammā tathā santā, |
| na tassevanti maññare”ti. |
488 Chaṭṭhaṃ.