-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.2.5 Rūpasutta
Dutiyapaṇṇāsaka
Pattakammavagga
Rūpasutta
65. 478 “Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno, lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasanno— ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasminti.
| 479 Ye ca rūpe pamāṇiṃsu, |
| ye ca ghosena anvagū; |
| Chandarāgavasūpetā, |
| nābhijānanti te janā. |
| 480 Ajjhattañca na jānāti, |
| bahiddhā ca na passati; |
| Samantāvaraṇo bālo, |
| sa ve ghosena vuyhati. |
| 481 Ajjhattañca na jānāti, |
| bahiddhā ca vipassati; |
| Bahiddhā phaladassāvī, |
| sopi ghosena vuyhati. |
| 482 Ajjhattañca pajānāti, |
| bahiddhā ca vipassati; |
| Vinīvaraṇadassāvī, |
| na so ghosena vuyhatī”ti. |
483 Pañcamaṃ.